पृष्ठम्:काव्यसंग्रहः.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । क्षयिणएव सर्ता विभान्ति ॥ २४ ॥ इति शान्तिशतके कर्तव्यतोपदेशो नाम तृतीयः परिच्छेदः ॥ • ४२५ लक्ष्मीर्निरृतिमेति हीन चरितैरेव तच्छिक्षया किं नाचैव करोमि तामनुचरीं राम सकामामिव । ब्रह्माण्डे निपतत्यपि स्वलति न प्रायेण येषां मनस् तेषा मार्यमनस्विनामनुपदं गन्तास्मि नाहं यदि ॥ १ ॥ लब्धा श्रियः सकलकामदुधास्ततः किं सन्तर्पिताः प्रणयिनो विभवैस्ततः किं । न्यस्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किं ॥ २ ॥ निष्कन्दाः किमुकन्दरोदरभुवः क्षीणास्तरुणां त्वचः किं शुष्काः सरितः स्फुरहिरिगुरुग्रावस्खलहीचयः | प्रत्युत्थानमितस्ततः प्रतिदिनं कुर्वद्भिरुद्ग्रीविभिर् यहारार्पितदृष्टिभिः क्षितिभुजां विद्वहिरव्यास्यते ॥ ३॥ कामं जीर्णपलाशसंहतिकृतां कन्यां वसानो वने कुर्यामम्बु भिरप्ययाचितसुखैः प्राणानुवन्धस्थितिं । साङ्गग्लानि सर्वेपितं सचकितं वान्तर्निदाघज्वरं वक्तुं नत्वहमुत्सद्दे सकृपणं देहीति दीनं वचः ॥ ४॥ सत्यं वक्तमशेषमस्ति सुलभा वाणी मनोहारिणी २ म Sered by by Google