पृष्ठम्:काव्यसंग्रहः.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ शान्तिशतकं । सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वंचितः । तैः शेषे कृतकृत्यतामुपगतैरौदास्यमालम्बितं संप्रत्येष विधेर्नियोगवशगः कर्मान्तरैर्वध्यते ॥ १८ ॥ देवे समर्प्य चिरसंचितमोहजालं सुस्थाः सुखं वसत किं परयाचनाभिः । : मेरु प्रदक्षिणयतोऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ २० ॥ श्राकाशमुत्पततु गच्छतु वा दिगन्तम् अम्भोनिधिं विशतु तिष्ठत वा यथेष्टं । जन्मान्तरार्जितशुभाशुभकन्नराणां छायेव न त्यजति कर्मफलानुवन्धः ॥ २१ ॥ उपशमफलाडिद्यावीजात् फलान्तरमिच्छतां भवति विफलो यत् प्रारम्भस्तदच किमद्भुतं । नियतविषया येते भावा न यान्ति विपर्ययं जनयति यतः शालेर्वीजं नजातुयवारं ॥ २२ ॥ यदेते साधूनामुपरि विमुखाः सन्ति धनिनो मचैषावभैषामपितु निजवित्तव्ययभयं । अतः खेदो नास्मिन् परममनुकम्पैव भवति स्वमांसचस्तेभ्यः कद्रह हरिणेभ्यः परिभवः ॥ २३ ॥ . तस्मादनन्तमजरं परमं विकाशि तद्ब्रह्मवांछत बुधा यदि चेतनास्ति । यस्यानुषमतदमे भुवनाधि पत्यभोगदयः Google Digi: red by

. ▾