पृष्ठम्:काव्यसंग्रहः.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिशतकं । ४२३ तस्यां ज्योतिरुपैत्यनिन्धनमिदं दोषत्रयं धश्यति ॥ १३ ॥ वुद्धेरगोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः । तत्त्वं क्रमेण विदुषां करुणावदाते श्रद्धावतां हृदि पदं स्वयमादधाति ॥ १४ ॥ दुःखानारकतीब्रः संसारोऽयं महानसो गहनः । इस विषयामिषलालस मानस मार्जार मा नियत ॥ १५ ॥ अरे चेतोमीन भ्रमणमधुना यौषनजले त्यज त्वं स्वच्छन्दं युवतिअलधौ पश्यसि न किं । तनूजालीजालं स्तनयुगलतुम्बीफलयुतं मनोभूः कैवर्तः क्षिपति परितस्त्वां प्रति मुहुः ॥ १६ ॥ विषय विषधराणां दोषदंष्टोत्कराणां विषयविषविमर्दव्यक्तदुचेष्टितानां । विरम विरम चेतः सन्निधानादमीयां सुखकणमपि नाही साहसं मास्म कार्षीः ॥ १७ ॥ एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर् एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः । तस्मादेषां त्यज परिचयं चिन्तयस्व व्यवस्थाम् आभाषस्ते किमु न विदितः खण्डितः पण्डितःस्यात् ॥१८॥ धूर्तैरिन्द्रियनामभिः प्रणयितामापादयद्भिः स्वयं Digi: zed by by Google