पृष्ठम्:काव्यसंग्रहः.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२०

शान्तिशतक ।

विदुषां शाखसंसारः सद्योगाभ्यासविघ्रछत् ॥ २५ ॥ सार्वभौमभवनं वनवासी निःस्वभावभवभावनया ते ।

वालिशोहि विषयेन्द्रियचौरैर् मुच्यते खभवने च वने च ॥ २६ ॥

स्थूलप्रावरणोतिपूर्वकथकः काशाश्रुखालाविली भग्नोरःकटिपृष्ठजानुदशनी मुग्धोऽतिथीन् वारयन् ।

शृन्वन् भ्रष्टवधूवचांसि धनुषा संचासयन् वायसान् श्राशापाशनिवड्जीवविभवो दृडो गृहे ग्लायति ॥ २७ ॥

वनेषु दोषाः प्रभवन्ति रागिणां गृहेषु पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निष्टत्तरागस्य गृहं तपोवनं ॥ २८ ॥

इति शान्तिशतके विवेकोदयोनाम द्दितीयः परिच्छेदः ॥ ० २० ॥ →*$०€

महता पुण्यपण्येनक्रीतेयं कायनौरुचया ।

पारं दुःखोदधेर्गन्तुं त्वरया यत्न भिद्यते ॥ १ ॥ दिवसरजनीकूलच्छेदैः पतङ्गिरनारतं वच्चति निकटे कालः स्रोतः समस्तभयावहं । इच्ह हि पततां नास्त्यालम्बी न चापि निवर्तन