पृष्ठम्:काव्यसंग्रहः.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ शान्तिशतकं । इतिव्यक्तोहारं चटुलवचसः शून्यसनसो वयं बीतब्रीडाः शुकव पठामः परमंमी ॥ २१ ॥ यदासौ दुर्वारः प्रसरति मञ्चित्तकरिणस् तदा तस्योहामप्रसररसरूढैर् व्यवसितैः । क्व तत् धैर्यालामं क्व च निजकुलाचार निगडः कसा लज्जारज्जुः क विनयकठोराकुशमपि ॥ २२ ॥ भिक्षाशनं भवनमायतनैकदेशः शय्या भुवः परिजनो निजदेहभावः । वासश्च जीर्णपटखण्डनिवडकन्या हाहा तथापि विषयान् न जहाति चेतः ॥ २३ ॥ त्वामुदर साधु मन्ये शाकैरपि यदसि लब्धपरितोषं । इतहृदयं वधिकाधिकवांछा शतदुर्भरं न पुनः ॥ २४ ॥ शुच पाचं धाची परिणतिरमेध्यप्रचयभू रयं भूतावासी विश कियतीं याति न दशां । तदस्मिन् धीराणां क्षणमपि किमास्थातुमुचितं खलीकारः कोयं यदहमहमेवेति रभसः ॥ २५ ॥ रेतः शोनितयोरियं परिणतिर्यदर्प्स तज्ञ्चाभवन् मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः । जानन्त्रप्यवशी विवेकविरहान्मजन् न विद्याम्बुधौ यति पुत्रकाम्यति यत क्षेत्रीयति स्वीयति ॥ २६ ॥ Google Digized by