पृष्ठम्:काव्यसंग्रहः.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणानितशतक ।

४१३

श्रास्वाद्य स्वयमेव वच्मि महतीर मर्मच्छिदो वेदना

मा भूत् कस्यचिदप्ययं परिभवो याज्ञेति संसारिणः । पश्य भ्रातरियं हि यौवनजराधिक्कारकेलिस्थली

मानग्ज्ञानमसी गुणव्यतिकरग्रागख्यगर्वच्युतिः ॥ १६ ॥ क्व गन्तासि भ्रातः क्वतवसतयो यच धनिनः

किमर्थे प्राणानां स्यितिमनुविधातुं कथमपि । धनैर्याञ्जालब्धैर्न न परिभवोऽभ्यर्थनफलं निकारोऽग्रे पञ्चाङ्घनमहह भोस्तद्धि निधनं ॥ १७ ॥

प्राणानां वत किं ब्रुवे कठिनतां तैरेव सा विष्कृता निक्रामन्ति कथंचिदेव हि न ये याञ्जावचोभिः समं ।

श्रात्मानं पुनराक्षिपामि विदितस्थैर्योपि येषामहो मिथ्याशङ्गिततद्दियोगविधुरोयत् प्रार्थये सर्वशः ॥ १८ ॥ अमीषां प्राणानां तुलितविसिनीपचपयसां

छते किं नास्माभिर् विगलितविवेकैर् व्यवसितं । यदीशानामग्रे द्रविणकणमोहान्धमनसां

छतं वीतब्रीडैर् निजगुणकथापातकमपि ॥ १९ ॥ वीभत्सा विषया जुगुस्यिनतमः कायो वयो गत्वरं सर्वैर्वन्धुभिरध्वनीव पथिकैर् योगे वियोगावहः । हातव्योयमसार एष विवसः संसार इत्यादिकं सर्वस्य् एव हि वाचि तेतसि पुनः कस्यापि पुण्यात्मनः ॥ २० ॥ तडिन्मालालीलं प्रतिविरतिदत्तान्धतमसं

भवे सौख्यं हित्वा शमसुखमुपादेयमनघं ।