पृष्ठम्:काव्यसंग्रहः.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ शान्तिशतकं । विडांसोपि वयं किल चिजगतीसर्गस्थितिव्यापदाम् ईशस्तत्परिचर्यया न गणितो यैरेष नारायणः ॥ १० ॥ नाये श्रीपुरुषोत्तमे चिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कंचित् पुरुषाधमं कतिपयग्रामेशमल्यार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयं ॥ ११ ॥ जम्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया । काचमूल्येन विक्रीतो इन्त चिन्तामणिर्मया ॥ १२ ॥ यात्राशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा व्यालानां पृषतास्तृणाकुरभुजः स्वस्थाः स्थलीशायिनः । संसारार्णवलंघनक्षमधियां दृत्तिः कृता सा दणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ १३॥ यह मुहुरीक्षसे न धमिनां ब्रूषे न चाटुं म्हषा नैषां गर्वगिरः शृणोधि न पुनः प्रत्याशया धावसि । काले वालटणानि खादसि सुखं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुच भवता किं नाम तप्तन्तपः ॥ १४ ॥ कामं वनेषु हरिणास्तृपेन जीवन्त्ययत्वसुलभेन । विदधति धनिषु न दैन्यं ते खलु पशवो वयं सुधियः ॥ १५ ॥ Digized by Google