पृष्ठम्:काव्यसंग्रहः.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० इंसदूतः । सदा कंसाराते भजसि यमिनां नेचपदवीम् इति व्यक्तं सज्जी भवति यममालम्बितमपि ॥ ८७ ॥ मुरारे कालिन्दी सलिल चल दिन्दीवररुचे मुकुन्द श्रीहन्दावनमदनहन्दारकमणे । ब्रजानन्दिन्नन्दीश्वरदयितनन्दात्मजहरे सदेति क्रन्दन्ती परिजन कन्दलयति ॥ ८८ ॥ समन्तादुत्तप्तस्तव विरहदावाग्रिशिखया कृतोदेगः पंछाशुगम्ढगयुवेधव्यतिकरैः । तनू भूतं सद्यस्तनुवनमिदं हास्यति हरे इठादद्यः वो वा मम सहचरी प्राणहरिणः ॥ ८८ ॥ पयोराशिस्फीतत्विपि हिमकरोत्तंसमधुरे दधाने हग्भया स्मरविजयिरूपं मम सखी । हरे दशखान्ता भवति तदिमां किं प्रभवति स्मरो इन्तुं किन्तु व्यधयति भवानेव कुतुकी ८० ॥ विजानीषे भावं पशुपरमणीनां यदुपते न जानीमः कस्मात्तदपि वत मायां रचयसि । समन्तादध्यात्मं यदिए पवनव्या धिरलपद् वलादस्यास्तेन व्यसनकुलमेव द्विगुणितं ॥ ११ ॥ गुरोरन्तेवासी स भजति यदूमां सचिवतां सखी कालिन्दीयं किल भवति कालस्य भगिनी | भवेदन्यः को वा नरपतिपुरे मत्परिचितो दशामस्याः शंसन् यदुतिलक यस्त्वामनुनयेत् ॥ १२ ॥ by Google Digized by