पृष्ठम्:काव्यसंग्रहः.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । इती वास्यादेषादभिमतदशाप्रार्थनमयीं मुरारे विज्ञप्तिं निशमयति मानी न शमनः ॥ ७६ ॥ कृताकृष्टिक्रीडं किमपि तब रूपं मम सखी सद्दष्टादूरादहित हितबोधोज्झितमतिः । हता शेयं प्रेमानलमनुविशन्ती सरभसं पतजीवात्मानं मुरहर मुहुर्दाहितवती ॥ ७७ ॥ मया वाच्यः किं वा त्वमिह निजदोषात् परमसौ ययौ मन्दा हृन्दावन कुमुदवन्धी विधुरतां । यदर्थं दुःखाग्निर्दहति न तमद्यापि हृदयान् नयस्माद्दुर्मेधा लवमपि भवन्तं दवयति ॥ ७८ ॥ चिवक्राहो धन्या हृदयमिव ते स्वं वपुरियं समासाद्य स्वैरं यदि विलसन्ती निषसति । ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखी प्रवेशस्तपासीत् क्षणमपि यदस्या न सुलभः ॥ ७९ ॥ किमाविष्टा भूतैः सपदि यदि वाकूरफणिना क्षतापस्मारेण च्युतमतिरकस्मात् किमपतत् । इति व्यग्रैरस्यां गुरुभिरभितो वेणुमिनद श्रवादिभ्रष्टायांमुरहर विकल्या विदधिरे ॥ ८० n नवीनेयं संप्रत्यकुशलपरीपाकलहरी नरीनर्ति स्मैरं मम सहचरीचित्तकुहरे । जगन्ने चश्रेणी मधुरमथुरायां निवसतश् चिरादार्ता वार्तामपि तव यदेषा न लभते ॥ ८१ ॥ Thigt; red by Google