पृष्ठम्:काव्यसंग्रहः.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ई

हंसदूतः ।

सखी तस्या विज्ञापयति ललिता धीरललित

प्रणम्य श्रीपादाम्बुजकनकपीठोपरिसरे ॥ ६५ ॥ प्रयत्नादावाख्यं नवकमलिनीपल्लवकुलैस्

त्वया भूयोयस्याः छतमहइ सम्बर्डनमभूत् । चिरादूधोभारस्युरणगरिमाक्रान्तजघना

वभूव प्रर्छौही मुरमथन सेयं कपिलिका ॥ ईई ॥ समीपे नीपानां चिचतुरदला हन्त गमिता त्वया माकन्दस्य प्रियसइचरी भावनियति ।

इयं सा वासन्ती गलदमलमाध्वीकपटली

मिषादग्रे गोपीरमण रुदती रोदयति नः ॥ ६७ ॥

प्रसूती देवक्या मुरमथन यः कोपि पुरुषः स जाती गोपाखाभ्यदयपरमानन्दवसतिः । ध्रुतो यो गान्धिन्या कठिनजठरे संप्रति ततः

समन्तादेवास्तं शिव शिव गता गोकुलकथा ॥ ई८ ॥

श्ररिटेनाडूताः पशुपसुदृशो यान्ति विपदं तृनावतर्गक्रान्त्या रचयति भयं चत्वरचयः ।

श्रमी व्योमीभूता ब्रजवसतिभूमीपरिसरा वहन्ने नस्तापं मुरहर विदूरं त्वयि गते ॥ ६९ ॥

त्वया नागन्तव्यं कथमिह हरे गोष्ठमधुना खताश्रेणी दृन्दावनभुवि यतोऽभूद्दिषमयी । प्रसूनानां गन्धं कथमितरथा वातनिहितं

भजन् सद्योमूर्छां वहति निवहो गोपसुदृशां ॥ ७० ॥