पृष्ठम्:काव्यसंग्रहः.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । ततो हंसा विभ्रनिखिलनभसञ्चिकमिषया स वर्द्धिष्णां विष्णुं कलितदरचक्रं सुखयिता ॥ २७ ॥ त्वमष्टाभिर्नेनैर्विगलदमलप्रेमसलिलैर् मुहुः सिक्तस्तम्भां चतुर चतुरास्यस्तुतिभुवं । जिद्दीथा विस्थातां स्फुटमिह भवद्दान्धवरथं प्रविष्टं मंस्यन्ते विधिमटविदेव्यस्त्वयि गते ॥ २८ ॥ उदंछनेचाम्भः प्रसरलहरीपिच्छिलपथ स्खलत्पादन्यासप्रनिहितविलम्बाकुलधियः । घरौ यस्मिन्मने त्वरितयमुनाकूलगमन स्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशां ॥ २८ ॥ मुहुर्खास्थक्रीडाप्रमदमिलदा होपुरुषिका विकाशेन भ्रष्टैः फणिमणिकुलेर धूमलरुचौ । पुरस्तस्मिन्नीपद्रुमकुसमकिसुरभी त्वया पुन्ये पेयं मधुरमुदकं कालियदे ॥ ३० ॥ तृणावर्तारातेविरहदवसन्तापिततमोः सदाभोरीवृन्दप्रणयवहुमानोन्नतिविदः । प्रणेतव्यो नव्यस्तवकभरसम्बर्द्धितशुचस् त्वया वृन्दादेव्याः परमविनयाइन्दनविधिः ॥ ३१ ॥ इति क्रान्त्वा केकालतविरुतिमेकादशवनीं घनीभूतं चूतैर्ब्रजमनुवनं दादशमिदं । पुरी यस्मिन्नास्ते यदुकुलभुषां निर्मलयशो भराणां धाराभिर् धवलितधरित्रीपरिसरा ॥ ३२ ॥ Digized by Google