पृष्ठम्:काव्यसंग्रहः.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ हंसदूतः । दुकूलं विभ्राणो दलितहरितालद्युतिहरं जवापुष्यश्रेणीरुचिरुचिरपादाम्बुजतलः । समालश्यामानो दरहसितली लांछितमुखः परानन्दाभोगः स्फुरतु हृदि मे कोपि पुरुषः ॥ १ ॥ यदा यातो गोपीहृदयमदनो नन्दसदनान् मुकुन्दो गान्धिन्यास्तनयमनुविन्दन् मधुपुरीं । तदामाङ ङ्क्षीञ्चिन्तासरिति घनघूर्नापरिचयैर् अगाधायां वाधामयपयसि राधा विरहिणी ॥ २ ॥ कदाचित् खेदाग्निं विघटयितुमन्तर्गतमसौ सहालीभिर्लेभे तरलितमना यामुनतीं । चिरादस्याञ्चित्तं परिचितकुटीराबकलनाद् अवस्था॑ तस्तार स्फूटमथ सुषुप्तेः प्रियसखीं ॥ ३ ॥ तदा निस्पन्दानी कलितनलिनीपलवकुलैः परीणाहात् प्रेम्ब्रामकुशलशताशक्तिहृदयैः । हगम्भोगम्भीरीकृतमिहिरपीलहरिभिर् विलीना धूलिनामुपरि परिव परिजनैः ॥ ४ ॥ ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनी पलाशेः कालिन्दीसलिलशिशिरैर्वीजिततनुं । by Google Digi: zed by