पृष्ठम्:काव्यसंग्रहः.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवदूतः । यामि स्वर्गं निरयमथवा प्राणिमोह लियेबा श्यामादन्यो नहि नहि नहि प्राणनाथो ममास्ते ॥ १०४ ॥ राधावन्धुलिखितपठितो विवती यत्त्वमासीः साई साईकृतिरुद्भवं यत्तवातिप्रियेति । लक्ष्मीकान्त प्रणयसुधया सिद वा मां नया त्वम् एतज्यातं ननु मम जनुर्धन्यमेतावतैव ॥ १०५ ॥ यान्ति प्राखा मम यदि न से पृच्छमीयः पुरोधा देया मां किशलवरचा पानिनैव त्वथापः | याचे तत्र व्यवधिकृतिमः झालनं क्षारनीरैः कर्तव्यं ते मधुपुरवधूपादलाक्षारसस्य ॥ १०६ ॥ सीदत्यङ्गं दलति हृदयं किं मु कुर्वन्ति इन्त प्राणायामाशय मम वधाभद्रभागी त्वमेव । राधिक् कीदृग् बदसि रसने तत्वतो वत्तदास्तां वन्दीभूय स्वयमिह भया मोचितः प्राणनाथः ॥ १०७॥ श्याम श्यामस्मर सहचरी मम्हकारीकृत मे केनाकस्मात्रमति भुवनं मज्जति चौरवन्ध । काहं काहं व मम दयितः कुछ तस्मैथ दासो हा हा हा हा हरि हरि हरि श्रीसमध्य प्रसीद ॥१०८ ॥ इत्युदाहुर विमलपुलका कम्यमासनवी छिमा मूले पतति भुवि सा हेमवलीय यावत् । भृङ्गारैस्तैः शिशिरसलिलैस्तावदेवोडवोऽस्याः सिचन्नास्यं तदुपरि विभोरुत्तरीयं दुधाव ॥ १०८ ॥ Digi zed by Google