पृष्ठम्:काव्यसंग्रहः.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उचवदूतः । रूमालोकाः कटुकुवचसः स्वालये सर्वश्व क्षीणासि त्वं कथमिति वहिर्ब्राम्यवाचो दहन्ति । ग्रामस्यान्ते तपनतनयाकूलमुद्यानमूलं शून्यं लीलाशरणमपि ते कुष तबिर्ट खोमि ॥१८॥ वैमुस्यन्ते किमपि मदनो माद्यति क्रूरकर्मा नर्मालापेद्यपि कुवचनैर्वाधते बन्धुवर्गः । चेतो नाथ त्वयि विनिहितं वाचमुलङ्य यासा मासामुक्तिः स्मितकलुषिता कल्पते किं करोमि ॥१०० ॥ कुने कुचे रतिरुपचिता धिक्कृतं धाम धौतं मग्नं बेखोर्वचसि विहितो वन्धुवाचां विसर्गः । दृष्टः स्वामी कपिरिव कृतः प्राणसारोऽसि जारो हीनोपाया कथमहममूनच भूयो नियोध्ये ॥ १०१ । एते नित्यं नवपरिमलोहारिणः सन्तु कुब्जाः सन्तु केशा नच मम तमोरच वीभत्सभावः । एतदृष्ट्वा रमयति हरिर्मूढमागत्व राधाम् इत्ययापि ब्रजयुवतयोम मीष वहन्ति ॥१०२ ॥ राधे राधे कथय कथय त्वव्यसौ मन्दमो मे वास्यादेव प्रभृति कुरुते वत्सलो काशं । द्रष्टव्योऽसौ पुनरपि मया मन्यते कीदृशं वा मानिन्यम्बा तव च रुदती पृच्छती दंदहीति ॥ १०३ ॥ अगच्छत्वरितमथवा तिष्ठ ताचाब्दलक्षं शृण्वन्वेसे अनपदजना मुक्तकण्ठा ब्रवीमि । pigt redby Google