पृष्ठम्:काव्यसंग्रहः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवदूतः । ३६५ एषा कोशाः कतिच मथुरा यामि चेदय किं तन् नेचोद्दन्धं न भवति कृतिः श्रीमुखाखोकनाय ॥ १३ ॥ कुञ्जदाराइहिरपि यदि प्राणनाथ प्रयासि प्राणैः स्थेयं क्षणमपि तदा नैव मे सत्यमेतत् । भूयोभूयो बिलुभितवती त्वामिति ध्वस्तलया दूराहू कथमतिचिरादाननं दर्शयिष्ये ॥ १४ ॥ त्वचेदानीं नगरतरुखीसार्थसर्वस्वभूतस् ता अप्येवं तव किमितरास्तुभ्यमच्च स्वदन्ते । अत्योत्सुक्यात्तदपि भवतः संमुखी वा यदि स्यां किं स्यादेतन खलु निपुणं भावयन्त्यप्यवैमि ॥ ६५ न स्यादस्या यदि मम तनोः प्रत्यभिज्ञेयता वा स्यादेवाथ स्फुटमुभयथा मामकीनो विडम्बः । आद्ये मासि स्पृशति भवतो दृष्टिरौदास्यमुद्राम् अन्यचापि प्रणयलघुता तादवस्थ्यं व्यक्ति ॥ १६ ॥ सांमुख्यं ते भवति यदि मे तगृहे वा बहिवा सौजन्येन स्मरसि यदि तत् सा कथा दुर्लभैव । पूर्वावस्थास्मरखलघिमा दुर्निवारः सभायां । शुद्धान्ते चेञ्चतुरतरुणीसार्थसौहार्दभङ्गः ॥ २७ ॥ दूरादेव स्मिततरसुधासियमानाघरौष्टं गण्डोदच्चत्पुलककमलाकारविस्फारसृष्टि । सह्येहीति स्वयमशवतः प्रेयसः प्रार्थनं या लेभे तस्यामनतिशयनी माननैवापमृत्युः ॥ ६८ ॥ Digi: zed by Google