पृष्ठम्:काव्यसंग्रहः.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उङ्घबदूतः । रूक्षत्वं नो न अयितुमियाने यबस्तषाभूद एतचेतस्त्वयितुं न गुणादन्वदनी करोति | ८२ ॥ तुभ्यं दातुं विषमुपनता पूतनाघानि युक्तं विश्वोन्माविवपि समुचितो मित्रहः पुरुषेषु । श्रायोषित् प्रकृतिकृपग्रामन्ग्रहत्तिय याते तचोन्माथे किमपयशसः पातकाडान्यदस्ति ॥ ८३ ॥ संभोग्योभूर्दिनकतिपयं माहशीनामव त्वं माथुर्यवेद्दिनकातिपयं भुते सयमेतत् । अस्माभिर्यो भवदनुभवः सोपि सर्वाना बन् निःसंस्कारः समजलि मनो इग्धमेतायतैव ॥ ८४ ॥ तुल्याकारं समनु भक्तोरव दुःखं सुखद क्रीडाकारी त्वमइमिति मो शब्दभेदोपि जातः । सत्वं योषितकुचरतिगुरुः साहमेवं वराकी सा किं नाहं त्वमसि नस किं नाव किं जातमेतत् ॥८५ ॥ धैर्या काचित् कतिचन सखी शिक्षया लज्जयान्ये भीत्या काचित् कतिचम रुवा काचिदासस्यतोपि । स्वाधीनेपि त्वयि रतिगुरौ केसिकुत्रावलम्बिन्ध अस्वाध्यायाः कति कति मिशामाहशामष नासन् ॥८६॥ दूरं दूरादपि च विषमं कचित्य प्रहारं कुर्वन्चेकं पशुमिव जगन्नाव किं नावधीमी । वाढीसीमप्रसरणपटुः श्रयमाणैरजलं किं दुःशीलप्रहरणशतैरम सुनासि ॥ ८७॥ Thight red by Google ३६३ .