पृष्ठम्:काव्यसंग्रहः.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ उढवदूतः । गुब्बाहारं कतिचन सदायशृङ्गाणि केचित् केचिदईन्सवकमपरे वेत्रमन्ये प्रतोदं । वंशीं काचित् त्वदधरसुधासारसौरभ्यलभ्यां निन्युर्धन्या मित्रमविदुषी दीर्घमायुर्हतास्मि ॥ ७७ ॥ श्रायास्यामि स्वममिति पुरः प्रस्थितौ यत् त्वयोक्तं मय्येवाश्रुतमिव सदा नाव निःक्षिप्तमक्षि । आस्थामच प्रसिहितवती प्राणिनीप्राणवन्धी चिन्तावन्धोभवदथ भवेः सत्यसन्धी म वेति ॥ ७८ ॥ सेयं सिन्धुर्विकचकमलाकामनं फुलमेतन् नीपञ्चायं कुसुमनमितः श्रूयते भृङ्गीतं । सत्वं साहं स च रतिपत्तिः किं वदामः परन्ते भावाभिवः सपदि विदधे सर्वमन्याहगेव ॥ ७९ ॥ योषिल्लक्षं रमय दमय द्वेषिणो दुर्विनीताम् सम्राडेधि प्रख्यमुमुखो बन्धुहन्दं पुराणं । कोशानेषा वहतु बहुशः कान्त किं तेन वात कल्यानते भवतु मम तु श्रोतुमेवेदमायुः ॥ ८० ॥ यत्तन्मेस्तु त्वयितु चरितं युक्तिवर्त्मव्यतीतं संपश्यन्ती किमपि किमपि प्राणवन्धी विभूमि | दीना याचे विधिमहमतस्त्वत्कृते मन्यन्ते यहर्गाद्याः किमपि निपु तदचः सत्यस्तु ८१ ॥. आगः कस्मिनहनि न कृतं तिष्ठतापि त्वयेह प्रस्थामेन प्रकटितमश्री वीर वैरं वरीयः । Digit: zed by Google