पृष्ठम्:काव्यसंग्रहः.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ३६० उड्डषदूतः । यो विद्यायां तपसि भवतो ज्येष्टरवादिदेवो माद्यन्मायाविभव भवता वच्चितः सोपि दृष्टः । या त्वामम्बा शरणमविशदञ्चकथापि तस्यास् त्वामुद्दामा कजय न कथं लोकलज्जा रुखद्धि | ६६ ॥ आदावेव क्षखसुखकर कृष्ण कल्पान्तभोग्य केशारम्भि त्वयि मम महत् यातकं प्रेम मन्ये । प्रायश्चित्तं भवति नच मे दुर्गताया विधेयं तेनैव त्वामहमविरतं सानुतापा स्मरामि ॥ ६७ ॥ मातुर्नापि स्मरखमियता लक्षितं लौकिक से धर्माधीनो यदसि तदपि व्यक्तमेतावतैव । किञ्च ब्रूते तव रसिकतां निग्रहः कामिनीनां को जानीते कितव भवतः कुच तात्पर्यमस्ति ॥ ६८ ॥ तत्त्वज्ञानं कजय शतधा प्रेषय प्रेषलक्षं . चिन्तारलं वितर कुरु वा सामुतापप्रसङ्गान् । यावहोय तव नवघनश्यामलं धाम गाढं नाखिष्यामि चुटति नहि मे तावदेवैष तापः ॥ ६ ॥ लक्ष्मीकान्तं कतिचन चिदानन्दमन्ये विदुत्वां मायाकारं कतिचिदपरे साधकाः सिडिमाहुः । योवाख्योवा भव नवघनश्याम तस्यैव धात्रो दासीभूता वयमिति परे बन्ध्यकल्या विकल्पाः ॥ ७० ॥ नायासि त्वं नच नयसिमामात्मनः पादमूखं नोवा दूतं विसृजसि नया लेखलेशं ददासि । Dighted by Google