पृष्ठम्:काव्यसंग्रहः.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५.८ उडवदूतः । येनागत्य त्वमपि मथुरां यानमारोष्य नीतो यञ्चाविष्टस्तव चरसयोजक्र चित्रे सुलोठ | अस्माकं त्वहमनसमये सा दशा येन दृष्टा सोपि स्वामिन् किमपि करुणाकातरो न ब्रवीति ॥ ५५ ॥ अस्मन्मर्मच्छिदमकरोत् शत्यमत्युत्कटं यत् कंसस्तेन चिभिरपि दिनैस्तत्फलं साधु लेभे । त्वामुत्याप्य त्वरिततुरगं येन यानं वितेने किञ्चित्तस्य प्रभुवर कुतः श्रूयते नाधुनापि ॥ ५६ ॥ श्यामं तेजः प्रकृतिविमलत्वेन संक्रान्तस प्रत्यक्षब्द व्यबधिवहुलं विश्वरूपप्रकाशि | आन्ध्यं जम्मावधि जनयताशेषलोकैकरत्वं हाहा तेन त्वमपि मुषितं तारकं चक्षुषो नः ॥ ५७४ सूक्ष्मं सूक्ष्मादपि च कलयनन्धवञ्चेष्टते यो नान्ध्यं तस्मातिरयति रसैश्विनीनन्दनोपि । विज्ञोत्तुं सत्त्वमपि रचयन्नेवमङ्गव्यवस्थां वजीकार्यः कथमिव दृथा किं परं दूषयामि ॥ ५८ ॥ तत्ते चित्तं शरणमपि नः सर्वतो भद्ररूपं व्याहत्तास्मान् वसति बलवन्नागरीहन्दम | वैदग्ध्यं ते किमिदमधुना तदहिर्वीथिकान्ते वासोरासोत्सवनट विभो दुर्लभो यन्ममापि ॥ ५८ ॥ किं नो दृष्ट्वा न किमशनिभिर्भूभृता वाहताः स्म किं न मुष्टादवहुत चैदेशिताः किं न सर्वैः । by Google Digized by T