पृष्ठम्:काव्यसंग्रहः.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७ उडवदूतः त्यागे तस्मिन्नपि परिजने गोचरे यत् त्वनर्थी तस्मादर्थो भवति विदुषां पौरुषव्यत्ययोपि ॥ ४८ ॥ शैलोढर्ता दमितभुजगः पीतदावाग्निचको माद्यन्नागायुतवलगजाधीशभोजेन्द्रहन्ता । स त्वं दोषेप्यसति कुरुषे किकरीणामभद्रं वक्तुं नास्ते अमइति म भोः कर्तुमेवं युक्ति ॥ ५० ॥ लोकातीतं यद्वद्द कुरुते कर्म किं धर्मधारा · तेन त्याज्या किमिह विि श्रीमता राघवेन ।

त्यक्ता सीता तदपि सुचिरं सैव हैमी प्रियाभूत् त्यक्ता यस्मिन्नहनि तु वयं तत्र कुजारतोसि ॥ ५१ ॥ व्यावर्तध्वं स्वभवनमितः कुछ रे यात मुग्धा ऋज्चीरद्य स्पृशत सकथं वल्लभः कुजिकायाः । संभूय त्वचरणकमलस्पर्शलोभेन यान्तीर् इत्यं गोपीः पथि पथि वलादध्वगा अप्यरुन्धन् ॥ ५२ ॥ पीयूषात्मा तव कुलगुरुर्जन्मदातावदातो माता याभूदियमपि अगत्यावनीति प्रसिद्धं । एकैकन्ते जयति जगदानन्दि चित्रं चरित्रं कस्मादेवं विरहदहने देव दासीर्जुहोषी ॥ ५३ ॥ स्वामी वामी भवति यदि तत्सन्निधौ सञ्चरिष्णुः पथ्यं प्रत्यापयति समयः सोयमीशानयामां । लोकद्दिष्टं किमपि भवते कुर्बते युक्तवादी साधुस्तस्मिन्न किमु मथुरामण्डले कश्चिदस्ति ॥ ५४ ॥ Digized by Google