पृष्ठम्:काव्यसंग्रहः.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उङ्घवदूतः । अद्य वस्यन्त्रिभुवनवशीकारमाधुर्यधूर्ये त्वचातुर्ये न भवति यथा लायनं तदिद्ध्याः ॥ ३८ ॥ एकैकाभिर्विहितमसञ्चत् तत्तवेदानुगत्यं यस्मै कस्मिन्नपि गणयति क्रीतमात्मानमन्यः । धिग्बेदग्ध्यं तव सर्दिड ताः सिन्धुपारे विहाय स्मैरी वैरी परमश्व यनिर्भरं नितोसि ॥ ३८ ॥ कूलकोडे तपनदृक्षितखालपो निमनं यवादुत्यापितमय कसोपस्कियं कौशलेन । न्यस्तं पीठे तव चरणयोञ्चकचिह्नं पदं तत् शालग्रामोपलमिष सदा महिधाः पूजयन्ति ॥ ४० ॥ युक्वा सर्वात्मनि मयि मनः सञ्चिदानन्दरूपे चेतस्तापं जहित न हितः कच्चिदेवाङ्गसङ्गः । इत्युदेशान् कथयति वृथा मादृशां वालिशानाम् एते द्दि त्वडिरद्दशिखिनः सामीधेन भजन्ति ॥ ४१ ॥ वेशे वाम्यं तदपि मुदिरश्याम सावतस्ते मुग्धा इस्ते मरकतमयी कङ्कणश्रेणिरीदृक् । पोहगमदरसैः खिग्धनीसं दुकूलं by Google ३५५ C सर्वाङ्गीनं ब्रजपुरजुषामनानामिदानीं ॥ ४२ ॥ साक्षादीक्षां घटयति घनश्याम यत्ते कुतस्तत् तलावण्यं कथय शतिना केन चित्रेस लेयं । अक्रूरस्यागमनदिवसान्विद्रया नाम नष्टं कुच स्वप्नः शिव शिव दृशौ वास्पदृष्ट्यै परं नः ॥ ४३॥ Digized by