पृष्ठम्:काव्यसंग्रहः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड्डवदूतः । यस्य स्कन्धोमसृणसुरभिस्तारकैरङ्ग सङ्गैर् यचास्माकं सिचयमिचयं चोरयनुत्थितोसि । यस्याधस्तात्तवं चरणयोञ्चकचिहा धरित्री धन्यो नीषः समभवदसौ देव दुग्धं दृशौ नः ॥ ३३ ॥ पाण्डुच्छायाः कुसुमरजसा भृङ्गमाला अटाला: संवीताङ्गाः किशलयरुचा पाटले नाम्बरेण । भोगाभावादपगतरुजः पावनाभ्यासभाजः सर्वे हृन्दावनविटपिनो योगिचय चरन्ति ॥ ३४ ॥ खानप्रियसखसमाहूतिगोरक्षहिकाः प्रत्यास्थाय ब्रजपुरपथस्योपकण्ठे विशिष्य । ज्योतदास्याः सहसुरभयस्तोककृष्णादयस्ते सायंः प्रातर् नगरसरणौ चौरवत् सञ्चरन्ति ॥ ३५ ॥ विस्मृत्य त्वम्मधुपुरगतिं वासरान्ते पुरान्तः श्रीदामादौ विशति विशती इस्तहैयङ्गवीना । वत्स क्कासि क्व च मम सुतेत्युम्मदेव भ्रमन्ती त्वामप्राप्य ब्रजपतिवधूः क्रन्दयत्यश्यनोपि ॥ ३६ ॥ वीतासङ्गाः शयनवसनखानपानाशनादौ गायन्त्यत्व चरितगुणिताः सन्ततं गीतगाथाः | श्रौदासीन्यं किमपि सकला वन्धुहन्दे वहन्त्यो गोप्यो लीलाक्षितिषु भवतो योगिनीवत् भ्रमन्ति ॥ ३७॥ स्वायें नैतत् समुचिततया वमि कर्मातितीव्रं सांयमिव्रजनि समये नाथ यातः सकालः । Tigic red by Google ! ।