पृष्ठम्:काव्यसंग्रहः.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उचवदूसः । ▪ तस्य द्वारे कति करटिनस्तर्णकादेःच चिन्ता इन्ताभीरी स्मरतु स कथं संहतो नागरीभिः ॥ १६ आस्तामेतन्मम किमनया कूटकृत्यानुवृत्त्या सारं फल्गु प्रियमय परं पथ्यमन्यादृशं वा । धर्माधीनैरिति मम वचः पुण्डरीकाक्षसाक्षाद् आस्थातव्यं यदनुकरणे कुषचिन्नैष दोषः ॥ १७ ॥ विस्थातोऽभूर्दिनकतिपयं नन्दसूनुर् यसोदा नेपानन्दी ब्रजजनपतिर् वल्लभो बल्लवीनां । अद्य ख्यातो मधुपुरपतिर् माधवीप्राणनाथः सूनः सोरेरगणितगुणो दैवकीनन्दमोसि ॥ १८ ॥ गोपीषूड़टिव तथ समो भोगकालः कलानां भर्तुः कर्तुर्निखिलनयनानन्दमिन्दोरिवासीत् । तासां मध्ये तदपि रमसी रोहिणीव प्रसिद्धा सा त्वां नत्वा रहसि परमाकिश्चना किच्चिदाइ ॥ १८ ॥ इत्यचत्यैरुपधिभिरपि त्रिग्धसम्बोधनं ते जायेतारुन्तुदमुदयिनी रीतिरन्याच यदः । प्राक्संस्कारास्तदपि यदि मां तेनूवर्धन्ति दोषः क्षन्तव्योऽयं भवतु भवता वाचिकप्रक्रियासु ॥ २० ॥ वाक्चातुर्यं त्वयि वस हथा सम्लतान्तश्चरेण ज्ञातं वेतञ्चरितमखिलं मन्मथेन त्वया थ। विज्ञप्तिर्मे तदपि मथुरानाथ नेयं विरुवा संतप्तादेर्वचसि विदितं पौनरुक्तं न दोषः ॥ २१ ॥ Google Digi: zed by ३५१