पृष्ठम्:काव्यसंग्रहः.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० उह्ववदूतः । त्यश्वेदश्चेरिह विमुखतामण वाले तमाखे प्राणाम्मोध्ये वमलतिकया कष्ठमुदध्य सद्यः । श्रातो वा कशह भवतां सेबकास्तस्य यूयं यस्योद्देश्यं न खलु किमपि स्त्रीवधादव्यदस्ति ॥ ११ पीतप्राखा प्रथमममुना पूतना स्तंन्धदात्री दिष्टस्यान्तं कति न गमिता वेणु गीतेन गोप्यः । तस्य प्रीत्या जगति विदितं यत् कृतं यज्ञपत्ना स्वातन्त्रेण प्रविशति मनस्तत्र तत् किं करोमि ॥ १२ अश्रुखिग्धं नयनयुगलं रूढरोमान्वराजि प्रत्यङ्गं ते तदलमनया देव दुःशया मः । एतद्दीनोद्दरणपटवे तुभ्यमभ्यर्थनीयं मत्सन्दिष्टं मुदिर महसि प्रेयसि प्रापयेति ॥ १३ ॥ नन्दी न त्वां त्यजति निमिषं नापि देवी यशोदा श्रीदामाच्या श्रपि न शिशवो नापि पौराः सदाराः । स त्वं लब्धो रहसि च मया केनचित्रापि हृष्टस् तनिर्णोतं किमपि सुकृतं शिष्टमस्माकमस्ति ॥ १४ ॥ द्विजानचावससि दिवसानास्पदं घोषभनुस् तेनाशके पुरमिदमसि प्रेषितो माधवेन । एतद्दीजं किमपि बहुधा महिधा भाषयन्त्यस् तस्याचत्यं किमपि न पुनः कृत्यमालोकयन्ति ॥ १५ ॥ तेन प्राप्तौ सपदि जनकौ पोषकाभ्यां किमाभ्यां किं गोरक्षैः सखिभिरधुना राजपुचाः सखायः । Google Digized by