पृष्ठम्:काव्यसंग्रहः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उङ्घबदूतः । विज्ञप्तौ मे तदपि भवता भव्य नोदासितव्यं सानुकोशं बहति हि ममो दुर्गते दुर्जनोऽपि ॥ ५ ॥ त्वं कल्याणी नन कुलवधूः साईमन्येम पुंसा संलापस्ते सपदि समुदाचारसेतुं भिनत्ति । जस्पनेवं नहि जहि घनश्यामदास्योन्मदानां लोकातीतं किमपि चरितं केन नालोकितं नः ॥ ६ ॥ अबश्यामं स्मरसि न मनागित्यमुद्राषिणीनां प्राणचाणप्रवण मनसो गोदुडो मेहिनीनां । एताः शश्वत्कुसुमशयने शाययित्वा सखीव मन्दं मन्दं सरसविसिनीपल्लवैर् वीजयन्ति ॥ ७ ॥ सिंहव्याघ्रप्रभृतिभिरपि प्रेक्ष्यमालाः प्रवास्पैर् आकन्देषु प्रखरकुररीसंसद् शिष्ठ्यन्त्यः । एकाकिन्यस्तरुपतिमिरास्तत्पदस्पर्शपुण्ये वृन्दारण्ये कति युवतयो यामिनीर्यापयन्ति ॥ ८ ॥ पश्यन्नचिदयमविरलस्यन्दमानाधारां किन्नाभोगं मम च किमभूर्लङितो विस्मयेन | गोगोपानां विरमतु कथा मेह भीररित गत्वा शारङ्गाणामपि वनजुषां पश्य कीदृक्षमशि ॥ ८ ॥ राधे मन्युं परिहर हरिः पादमूले तवायं जातं दैवादसहशमिदं वारमेकं क्षमस्व । एतानाकर्णयसि मयवन् कुकीरानुवादान् एभिः क्रूरैर्ययमविरतं वञ्चिता वश्चिताः स्म ॥ १० ॥ Google Digized by ३४६