पृष्ठम्:काव्यसंग्रहः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ उडवसन्देशः । लब्धान्दोलः प्रणयरभसादेव ताम्रोठि नम्रः प्रान्तों किमपि भवर्ती याचते नंदसूनुः । प्रेमोदामप्रमदपदवी साक्षिणी शैलकक्षे द्रष्टव्या ते कथमपि न सा माधबी कुंजवीथी ॥ १२५ ॥ विंदन् वंशीस्फुरितवदनो नेवीथीमकस्माद् अन्तर्वाधाकवलितधियो धातुभिर्धूमलोहं । क्रोडाकुलुठितवपुषः सान्तमानंदधारा कलोलैस्ते रहसि सहसोत्फुल्ल मुलासयिष्ये ॥ १२६ ॥ प्रेमोन्बाहादहमधिवशन् वास्पधारामकाण्डे गण्डोत्सङ्गे स्मरपरिभषैः पाण्डुरे दत्तचुम्बः । कुर्वन् कण्ठग्रहविलसितं नंदयिष्यामि सत्यं सान्द्रेण त्वां सहचरि परिवङ्गरङ्गोत्सवेन ॥ १२७ ॥ इत्य' तीव्रव्यसनजलधेः पारसीमामिवासां संदेशै धृतगरिमभिदर्शयन् दूरदर्शी । भूयः कुर्वन् कुवलयहणां तम चित्तानुकूलं कालं कच्चित् त्वमतुलमते गोकुलान्तर्नयेथाः ॥ १२८ ॥ गोपेन्द्रस्य ब्रजभुवि सखे केवलं याच्या ते नार्थः सिद्धेन्मम बहुमतः किन्तु वाढं तवैव । प्रेमोलासं परिकलयतां गोपसीमन्तिनीनां स्मर्तव्या मे सपदि भवता भारतीसारतेयं ॥ १२८ ॥ गोष्ठक्रीडोल्लसितमनसो निर्थलीकानुरागात् कुर्बाणस्थ प्रथितमथुरामण्डले ताण्डवानि । Google Digi zed by