पृष्ठम्:काव्यसंग्रहः.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवसन्देशः । तस्याः प्रोद्यत्पुलककलिकादन्तुरायाः पुरस्तान् मन्दं मन्दं विनयमसृखस्त्वं विनम्रो जिद्दीयाः ॥ ११८ ॥ धृत्वा मालां किशलयततेरश्चले न्यश्चदनो भ्रूसंज्ञाभिः सपदि सचिवीकृत्य तस्या वयस्याः । दूत्यं स्वस्य प्रणयहृदयस्त्वं निवेद्यानवद्यं धीमन् सद्यो मम कथयितुं वाश्चिकं प्रक्रमेथाः ॥ १२० ॥ यः सर्वस्मात्तव किल गुरुत्वच यस्यासि धीरे प्राणेभ्यस्त्व प्रणयवसतिर्यस्य यः स्यात्तवापि | स त्वां धृत्वा मनसि विधुरे इन्त सन्धुक्षमाणः कृष्णस्तृष्णाचटलचटुलं देवि सन्देदिशीति ॥ १२१ ॥ सस्युलक्ष्मीमुखि मतमुरीकृत्य दूरीभविष्योर् धत्ते प्राणामनुपदविपद्दिवचित्तापि साध्वी । मुक्तच्छाया मुहुरसुमनाः क्षौखिपृष्ठे खुठन्ती वडापेक्षं विलसति गते माधवे माधवीयं ॥ १२२ ॥ नीते शोषं विरहरविणा सर्वतो तडागे जाने कण्ठस्थलविलु ठितमासमीनासि तम्बि दूरे संप्रत्यविरलसुहृम्मारुतैर्वारितोहं कृष्णाम्भोदो विलसदमृतालङ्कृतः किं करिष्ये ॥ १२३ | नायं स्वप्नो निशि निशि भवेद्यत्तया सङ्गति पश्यामोदं विधुमुखि मिरायाधमास्वादयामि । किन्तु ज्ञातं त्वयि विजयते काचिदाकृष्टिविद्या यां शंसन्ती इरसि तरसा मामदूराद्यदूनां ॥ १२४ ॥ अ 4* Digitzed by Google ३४५