पृष्ठम्:काव्यसंग्रहः.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्धवसन्देशः । यः सेवाभिमुदमुदयिनीं तंत्र भद्राङ्गि भद्रे नीत स्ताभिर्निशि निशि मनःकर्षिणीभित्त्वयासीत् । स प्रेष्ठस्ते नवपरिचयादिङ्गितस्यानभिङ्गैः कृष्णस्तुष्ण पुरंपरिजनैः सेव्यमानो दुनोति ॥ ११४ ॥ सोढव्यं ते कथमपि वलाचक्षुषी मुद्रयित्वा तीब्रोतापं इत मनसिजोद्दामविक्रान्तिचक्रं । द्दिषैरेव प्रियसखि दिनैः सेव्यतां देवि शैव्ये यास्यामि त्वत्प्रणयचटुलभूयुगाडम्बराणां ॥ ११५ ॥ इत्यं तासामनुनयकलापेशलः केशहारी सन्देशं मे कुवलयद्वशां कर्णपूरं विधाय । त्वं मञ्चेतोभवनवडभीप्रौढपारावर्ती सां राधामन्तःकमकवलितां संभ्रमेणाजिद्दीथाः ॥ ११६ ॥ सापल्यङ्के किशस्लयदलैः कल्पिते तच सुप्ता गुप्तानीरस्तवकितदृशां चक्रवाणैः सखीनां । द्रष्टव्या ते कशिमकलिताकण्ठनालोपकण्ठ स्पन्देनान्तर्वपुरनुमितप्राणसङ्गावराङ्गी ॥ ११७ ॥ मालां मैत्रीविदुरमदुरःसङ्गसौरभ्यसभ्यां वासन्तीभिर्विरचितमुख पदवणी गृहाण | त्रारूढायाः परिणतिदशां तादृशीं सारसाक्ष्याः साक्षादेतत्परिमलम्टते कः प्रवोधे समर्थः ॥ ११८ ॥ माल्यामोदव्यतिकरवहिर्वोधितायाः सवास्पं नेत्रइन्द्रं दिशि दिशि मुहुर्विक्षिपन्त्या विलक्षं । S

  1. Google

Digi: zed by