पृष्ठम्:काव्यसंग्रहः.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवसन्देशः । उत्सर्पन्तः स्मरणशरण इन्त ते भ्रूविलासा निःशङ्कं मे हृदयमधुना प्रांशवः श्रंसयन्ति ॥ १०८ ॥ तत्तत्तन्वि स्मरसि विपिने फुलशाखे विशाखे कर्षन्नोविं तव मुहुरहं वीक्ष्य सृद्धां मिलतीं। कल्याण मे वितर कितवे इन्त चेलान्तराखे गुप्तां गुञ्जावलिमिति वदन् यहिलक्षस्तदासं ॥ १०८ ॥ तां वैदग्धीपरिमलकबामुहिरन्ती सखीषु कान्तीं दूरे क्षपयसि निशां हन्त धन्यासि धन्ये । ध्यायनाङ्गं तमिङ नगरे देवि लोकं विलोके प्रीत्या यत्र व्यसनविधुरं वक्तमुनमुद्रयामि ॥ ११० ॥ गम्भीराणि प्रमदगुरुभिगूंढनर्मप्रवन्धैर् माध्वीकानां मधुरिममहाकीर्तिविध्वंसनानि । सोत्कण्ठं मे स्मरति हृदयं श्यामले कोमलानि प्रेमोत्तुङ्गस्मितपरिचितांन्धद्य से जस्पितानि ॥ १११ ॥ पद्मे पद्मस्तुतमुखिलतासमनि छद्मनिद्रां लब्धे सुन्धा माय मुरलिकां हर्तुकामा त्वमासीः । त्वा पाणौ मुहुरथ मया कच्चुकं लुच्चता ते ● यत्प्रारब्धं किमपि तदिदं स्वान्तमन्तः पिनष्टि ॥ ११२ ॥ न्यस्तानी में सुरभिनि भुजस्तम्भयोरन्तराले भूयोभित्वं रहसि ललिते केलिभिर्लालितासि । अन्तश्चिन्ताविधुरमधुना पांशुपुञ्चे सुठन्ती इन्त म्लाना रचयसि कथं प्राणसन्धारणामि ॥ ११३ । Digi: zed by by Google ३४३