पृष्ठम्:काव्यसंग्रहः.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्धवसन्देशः । तापोचवश्वसितपटलीयमानाधरश्रीर् मुक्तकीडो धवलिमधुराहिविरक्षामगण्डः । स्मारं स्मारं गुणपरिमलं हन्त वः कान्तचेताः सोयं कान्तः किमपि सरलाः सुंदरं संदिदेश ॥ १३ ॥ कचिङ्गीतं न भजत मुहुर्दानवेभ्यः पुरावत् कल्याणं वः सरल हृदयाः कचिदुलालसीति । कचियूयं स्मरथ सरसं तन चित्तानुकूलं कुब्जे कुज्जे कृतमय मया तब्ब सेवाप्रपचं ॥ १०४ ॥ नीतो यत्नाडिविधविनयैर्वन्धमं वन्धुताभिः कर्तुं भूयः किमपि कुशलं पत्तने वर्तमानः । ध्यायं ध्यायं नवनवमहं सौदं वः सुको गाढोत्कण्ठकमपरवशं बासराणि क्षिपामि ॥ १०५ ॥ ज्ञातं ज्ञातं विरमत चिरं त्वादृशीनां चरिचं याभ्यस्तीब्रा समजनि मनो भेदिनी वेदनेयं । चक्रर्यक्रं मयि किल तथा प्रेमपूरं भवत्यो येनोद्धान्तस्त्रुटिमपि वलादुत्सहे नाद्य नेतुं ॥ १०६ ॥ रासोलासान्निशि निशि चिरं स्वप्नटंदापदेशाद् वृन्दारस्ये सुरभिनि मया साईमास्वादयन्ते । भूयोभूयस्तदपि च परित्यागिता दूषणं मे शंसत्यः किं कुटिलहृदया न जपन्ते भवत्यः ॥ १०७ ॥ ते ते चन्द्रावलि रसभरभ्रान्तनेचान्तमैत्री वैचिचीभिस्त्रिभुवनजये दत्तहस्तावलम्बाः । Digic red by Google ३४२