पृष्ठम्:काव्यसंग्रहः.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवसन्देशः । ३४१ सर्वात्वं कलितवसुधालम्बमम्बां यशोदां ॥ १७ ॥ या निश्वासोहमवलयिनं हारवं मुज्यमाना खेदोदग्रं मम गुणकवामन्तरेणान्तरेण । क्षामीभूता क्षितिपतिपुरीवर्त्म विन्धस्तनेचा वास्योहारत्रपितवसना वासराणि क्षिपन्ती ॥ १८ ॥ अक्रूराये हृतवति हठाज्जीवनं मां निदाघे : विन्दन्तीनां मुहुरविरलाकारमन्तर्विदारं । सद्यः शुस्यन्मुखवनरुहां वल्लवीदीर्घिकानां यासामासाम्मृदमनुसृताः प्राणकुर्मा वसन्ति ॥ ८८ । तासां वढाञ्जलिरनुसरैरन्तिकं यन्त्रितात्मा शङ्काभिस्त्वं क्लमपरिणमडिक्रियाणां प्रियाणां । दूत्यं कुर्वनसि गुणनिधे सापराधस्य यन्मे भर्तुर्दोषादपि हि कुशला इन्त दुष्यन्ति भृत्याः ॥ १०० ॥ मन्नेपथ्यस्तवकितभवद्दीक्षणेनाकुलानां तुङ्गातङ्कोत्तरलितमनःकल्पनाजल्पभाजां । तिष्ठम्नासां पथि नयनयोर्निःसलाकं गतानां सन्देशं मे लघु लघु सखे हारिणं व्याइरेथाः ॥ १०१ विभिः कुलकं ॥ यः कालिन्दीवनविहरणोद्दामकामः कलावान् वृन्दारण्यानरपतिपुरं गान्धिनीयेन नीतः । कुर्वन् दूत्यं प्रणयसचिवस्तस्य गोपेन्द्रसूनोर् देवीनां वः सपदि सविधं लन्धवानुवोस्मि ॥१०२ ॥ Digi: zed by by Google