पृष्ठम्:काव्यसंग्रहः.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० उद्धवसन्देशः । येषां नव्यः किशलयगणो रागिणं माञ्चकार । भ्राम्यहृङ्गावलिषु भवतां तेषु शस्ताशियां में दृन्दं वृन्दावनविटपिषु प्राज्ञ विज्ञापनीयं ॥ १२ ॥ मत्ता वंशीनिनदमधुभिस्तुगास्तकानां या मुञ्चन्त्यः प्रणयमभितः ससुरसुसुताक्ष्यः । तासामुच्चैर्मम परिपठन् कामतो नामधेयं क्षेमं पृच्छेस्त्वमथ निचये मोचकैनैपकीनां ॥ १३॥ • डिम्भव्यू हृतवति विधी तत्तदाभस्तदाई स्तन्यं यासां मधुरमध्यं वत्सरं वत्सलानां । वारं वारं मम नतिगणान् विज्ञ विज्ञापयेथा नमस्तासां जठरपशुपोमण्डलीनां पदेषु ॥ १४ ॥ आमोदं मे मधुर दधिरे मामहपूर्विकाभिर् दूरे यान्तं कुसुमितवनालोकनाय स्पृशन्तः । श्रीदामाद्याः प्रियसहचरा इन्त मनामतस्ते. पौनः पुण्यान्त्रिपुन भवता तुङ्गमालिङ्गनीयाः ॥ १५ ॥ हत्वा रङ्गस्थलभुवि मया धीर कंसं दृशंसं काकू मिश्रः शपथशतकैर् गोकुलं प्रेषितस्य । आनम्रत्वं चरणयुगलं यशवेन्द्रस्य कामं नामग्राहं मम गुणनिधे वन्दमानों दधीथाः ॥ १६ ॥ तां वन्देथा मम सविनयं नामतः क्षामगाचीम् आकोशन्तों खलनरपतिं साङ्गुलीभङ्गमुचैः । अन्तश्चिन्त विलुलितमुखीं हा मदेकप्रसूतिं Google Digized by