पृष्ठम्:काव्यसंग्रहः.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड्डवसन्देशः । भिन्दन्नष्टीः बिल कलुषतां श्यामलः श्यामलाभिर् लिम्पन्तीभिर्गिरिपरिसरं माधुरीणां इटाभिः । आविर्भावी गुरुतरचमत्कारभाजः कदा मे खेलनग्रे निखिलकरणानन्दनो मन्दसूनुः ॥८७॥ आनवायां मयि निजमुखालोकलक्ष्मीप्रसादं खेदश्रेणोविरचितमनोखाघवायां विधेहि | सेवाभाग्ये यदपि न विभो योग्यता मे तथापि स्मारं स्मारं तव करुणतापूरमेवं ब्रवीमि ॥ ८८ ॥ क्रोडातल्पे निहितवपुषः कल्पिते पुष्पमालैः स्मित्वा स्मित्वा प्रणयरभसात् कुर्वतो नर्मभङ्गीं । विन्यस्यन्ती तब किल मुखे पूगफालीं विधास्ये कुञ्जद्रोण्यामहमिह कदा देव सेवाविनोदं ॥ ८८ ॥ इत्युन्नईः पशुपरमखीमण्डलीनां विलापैर् भूंयोभूयः करुणकरुणैरद्य कीर्णान्तरस्य । उद्यद्दास्या त्यजति परितो रुक कराभ्यां दूरात् पान्यावस्लिरपि सखे यस्य सीमोपकण्ठं ॥ १० ॥ चतुर्दशभिः कुलकं ॥ युक्तं शृङ्गीकनकनिकरालिङ्गिताङ्गैस्तुरङ्गैर् दृष्ट्वा नन्दीश्वरतटभुवि स्यन्दनं ते मिल॒न्तं । मामाशय स्फुटमुपगतं सन्विधातव्यमाराद् धावन्तीभिस्तरलतरखं राधिकायाः सखीभिः ॥ ८१ गोपालोनामपि वपुरलङ्कारलीलां दधानो by Google 4 Digi: zed by