पृष्ठम्:काव्यसंग्रहः.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड्डयसन्देशः । ३३७ शवन्नीराहरणकपटप्राप्तगोपालनारी गूढकीडावसतिनिविडच्छायकुत्रोपगूढः । यचादूरे विलसति महान् बहरोलम्बसद्मा पद्या मोदस्वपितपवनः पावनास्थस्तडागः ॥ ७६ ॥ लीलाक्रान्तै र्मुरविजयिनः सर्वतः पादपातैर् वैलक्षण्यं किमपि जगतामन्तराकर्षि नीताः । एते नन्दीश्वरपरिसरा मेजवीथीं भजन्तस् तोत्रं मातः किमपि दहनं चेतसि ज्वालयन्ती ॥ ७७ ॥ अस्ति प्रेम्नां त्वयि परिमलो मांसलः कंसशजोर् अद्य श्वो वा स तव भविता हारिहारानुकारी । दम्भोलीनामपि सुवदने गर्भनिर्भेददक्षैर् एभिः कामं किमु विलपितैर्वान्धवान् दन्दद्दीपि ॥७८॥ मा कार्पण्यादिरचय वृथा वास्पमोक्षं हताशे कृष्णाविष्टां तनुमनुपमां स्वेछया न त्यजामि । ज्वालस्तीब्रो विरहदहनादाप्तजन्मा वलाम्मे मर्मोन्माथी लघुतरमिमां पातयन्दन्दहीति ॥ ७८ ॥ कारुण्याब्धौ क्षिपसि जगतीं हा किमेभिर्विलापैर् धेहि स्थैयें मनसि यदभूरध्वगे वञ्चरागा । स्मृत्वा वाणीमपि यदि निजां सब्रजं नाजिहीते धूर्तीस्माकं चिजगति ततस्तम्वि निर्दोषताभूत् ॥ ८० ॥ क्वायं गन्ता मधुरिपुरितो गोकुलादस्मदीयः काले व॑स्ये सुखमिति मया हन्त मानो व्यधायि । २ झ Dirs 3 by by Google