पृष्ठम्:काव्यसंग्रहः.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्धवसन्देशः । भूयांसो मे विमलहशदां कल्पिता मण्डलीभिः । वन्धायोद्यत्तरलतरसां तर्खकानां मिखाताः कोला: ाः कूलस्थलवलयिनो भान्ति पद्माकराणां ॥ ६५ ॥ नो जानीमः कठिनविधिना महिधानां कपाले गोपालीनां किल विलिखिता कोहशी वर्णलेखा । यः सन्ध्यायां सुमुखि मिलितो गोकुले राजदूतः सोयं कर्णे मिभृतनिभृतं माधवं वावदीति ॥ ६६ ॥ एष क्षत्ता ब्रजनरपतेराजया गोकुलेस्मिन् वाले प्रातर्नगरगतये घोषणामातनोति । दुष्टं भूयः स्फुरति च वलादीक्षणं दक्षिण मे तेन स्वान्तं स्फुटति चटुलं इन्त भाव्यं न जाने । ६७ # प्रातर्याचां नरपतिपुर तथ्यमाकर्ण्य शौरेर आयामाय प्रियसखि मया यामिनी प्रार्थिताभूत् । पश्य क्षिप्रं प्रथितलघिमा पापिनीयं प्रभाता जायन्ते हि प्रचुरतमसो मामुकूलाः परेषु ॥ ३८॥ यावयक्तिं न किस भजते गान्धिनेयानुबन्धस् तावत्या सुमुखि भवर्ती किञ्चिदभ्यर्थयिष्ये । पुष्पैर्यस्या मुहुरकवरं कर्णपुरामुरारेः सेयं फुला गृहपरिसरे मालती पासमीया ॥ ६८ ॥ नावैषि त्वं पतिसमशनिं मूर्ति निर्मीयमाना मेनांकस्ते सखि शिखरिणी इन्त पाता इतासि । तू मुग्धे वहिरनूसर प्रानखं गेहमध्याद् Digi: zed by Google ३३५