पृष्ठम्:काव्यसंग्रहः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ उडवसन्देशः । वाले चन्द्रावलि नहि वहिर्भूय भूयः प्रदोषे गेहात् तृष्णावति कुरु पुरः कृष्णवत्मावलोकं । सर्वस्यान्तर्जडिमदमने पावके नाद्य लब्धे मुग्धे सिद्धिर्मम रसवती प्रक्रिया न प्रयाति ॥ ६० ॥ इस्तेनाच प्रियसखि स्वसत् पुष्कराभेन दूरात् कृष्णेनाएं मदकलहशा कम्पिताङ्गी विकष्टा । नीचैर्जल्य भ्रमति पुरतो भ्रान्तचित्ते गुरुस्ते छूंकालिन्दीपुलिनविपिने दीमदन्तीश्वरेण ॥ ६१ ॥ वृन्दारण्ये मम विदधिरे निर्भरोत्कण्ठितानि क्रीडोल्लासैः सपदि हरिणा हा मया किं विधेयं ज्ञातं धूर्ते स्पृहयसि मुहुर्नन्दपुत्राय तस्मै मा शतिष्ठाः सखि मम रसो दिब्यसारङ्गतोभूत् ॥ ६२ ॥ इत्यं भूता बहुविधपदारम्भगम्भोरगर्भा कर्णानां मे स्फुटतरतया कोटिभिः पातुमिष्टा | मे सीतासां प्रियसख पुरा यच कल्याणवाचां प्रेमोल्लासप्रकटनकला कर्मठा नर्मगोष्टी ॥ ६३ ॥ चतुर्दशभिः कुलकं ॥ केयं श्यामा स्फुरति सरखे गोषकन्या किमर्थं प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या | आलिङ्गामुं मुहुरितितथा कुर्बती मां विदित्वा नारीवेषं हियमुपययौ मानिनी यच राधा ॥ ६४ ॥ योनाः करपरिचयं शवदासेदिवांसो Digized by . Google