पृष्ठम्:काव्यसंग्रहः.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड्डवसन्देशः । ध्वानोन्मित्रैर्मसुय्यममृणं मन्यतीनां दधीनि । गीतैस्तासां कुवलयहां यत्र राधेर्विरामे प्रेमोत्तानैर्मम समजनि स्वप्नलीलासमाप्तिः ॥ ४९ ॥ ३३२ युग्मकं ॥ निर्माय त्वं वितरफलकं हारि कंसारिमूर्त्या वारं वारं दिशसि यदि मां माननिर्वाहनाय । यत् पश्यन्ती भवनकुइरे रुडकर्णान्तराई साहङ्कारा प्रियसखि सुखं यापयिष्यामि यामं ॥ ५० ॥ सन्ति स्फीता ब्रजयुवतयस्त्वद्दिनोदानुकूखा रागिण्यग्रे मम सहचरी न त्वया घट्टनीया | दृष्ट्वाभ्यर्षे शठकुलगुरुं त्वां कटाक्षाईचन्द्राम् भ्रूकोदण्डे घटयति जवात् पश्य संरम्भिणीयं ॥ ५१ ॥ मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वाता गन्तव्या मे न खलु तरले दूति सीमापि तस्य । विख्याताहं जगति कठिना यत् पिधत्ते मदङ्गं रोमाच्चोयं सपदि पवनो हैमनस्तच हेतुः ॥ ५२ ॥ कामं दूरे वसतु पटिमा चाटुहन्दे तवायं राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः । इन्त कान्ता मम सहचरी राजिमेकाकिनीयं नीता कुने निखिलपशपोनागरोज्जागरेण ॥ ५३॥ मेदिन्यां ते लुठति दयिता मालती कानपुष्पा तिष्ठन् द्वारे रमणिविमनाः खिचते पद्मलाभः । Digl: red by Google