पृष्ठम्:काव्यसंग्रहः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उडवसन्देशः । यष्टिर्भूमौ लुठति तरसा श्रंसते पश्य वंशी कंसारातेः स्खलनममलं शृङ्गमङ्गीकरोति । दूराबन्दः कलयति पुरो छेपयामुं न राधे वन्धे देवि स्थगय चपलापाङ्गभङ्गीवितानं ॥४४॥ तिष्टन् गोष्ठाङ्गनभुवि मुहुर्लोचनान्तं विधत्ते जातोत्कण्ठस्तव सखि हरिदेहलीवेदिकायां । मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी स्वान्तं इन्त ग्लपयसि वहिः प्रीण्य प्राणनाथं ॥ ४५ ॥ पश्य ब्रीडां सकपटमसौ तम्बती मः पुरस्ताद् द्वारे गौरी म सरति मुहुः शौरिणाकारितापि । आलष्टाया गहनकुहरे वेणुविद्याविनोदर् जानात्यस्याः पुनरनुपमं विक्रमं कुजवीथी ॥ ४६ ॥ इयं साचितिरुचितां यत्र सन्ध्यानुवन्धे मामुद्दिश्य स्मरपरिमलं विधतीनामद । पौनःपुन्याडिविधहृदयोभुङ्गभावानुसङ्गी लीलाअस्पः कुवलयहां प्रेमपूर्णः पुरासीत् ॥ ४७ ॥ द्वादशभिः कुलकं ॥ दामाकृष्टिद्विगुणितकरारण्य विद्योतितानां घर्माम्भोभिर्दरवलयितस्प्रेरगण्डस्थलानां । भालोपान्तम चलदलकश्रेणिभाओं मदीयैः कीर्तिस्तोमैर् मुखरितमुखाम्भोजलक्ष्मीभरायां ॥४८॥ हेलाचंचदलयरहितग्रन्थिसैर्मन्यनीनां ३३१ nigl: red by Google