पृष्ठम्:काव्यसंग्रहः.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० उडवसन्देशः । धिन्वन् गोपोनयनशिखिनो व्योमकक्षां जगाई सोयं मुग्धे निविडधवलधूलिचकाम्बुवादः ॥ ३८ ॥ अस्मिन् भूयो विसृमरवपुः सौरभ सौरभेयी धूलिजालैः सवलितशिरो मालतीचक्रवाखे । अन्तर्गोष्ठं प्रविशति हरौ इन्त कस्या न चेतस् तृष्णां धन्ते जरति मुखरे किं वृथा रारटोषि ॥ ३८ ॥ मा मन्दाख्यं कुरु गुरुजनादेहली गेहमध्याद एहि क्लान्ता दिवसमखिलं हन्त विश्लेषतोसि । एष मेरो मिलति बदुले बल्लवीचित्तहारी हारी गुञ्जावलिभिरलिभिलढगन्धी मुकुन्दः ॥ ४० ॥ सौरिर्गोष्ठाङ्गनमनुसंरम् शिचितैरेषमुग्धः कियिस्ते परिषर इशोलाण्डवं मण्डिताङ्गि | राहतैः कलपरिमिसन्माधुरीकैः कुरणे लब्धे सद्यः सखि विवशतां वागुरां कस्तनोति ॥ ४१ ॥ यान्त्या लीलोइटकलसुखाकोटि सद्यत्ययासौ लब्धा चन्द्रावलि सखि कुतः शब्दभेदास्यविद्या । पश्योपेन्द्रः सदनपदवीं वषेन्द्रस्य मंचम् अन्तर्भिन्नो मुहुरिह गया संभ्रमाइंश्रमीति ॥ ४२ ॥ सा सोत्कण्ठं बसति वसतेर्वत्सला द्वारि देवी वलीस्तोमैः क्षणमिह मुखाम्भोजलक्ष्मी पिधेहि । दूराचेतोमणिमपहरोय भव्याङ्गि दिव्यो विष्योकस्ते मुरविजयिनो वर्त्मपाती बभूव ॥ ४३ ॥ Digized by Google 1 i