पृष्ठम्:काव्यसंग्रहः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ उद्धवसन्देशः । वीथ्यां वीथ्यां पृथकनिकरा यत्र मित्रानुषेलं. खेलन्तस्ताननुविदधते विक्रमाम्मे क्रमेण ॥ २७ ॥ दूरादेष प्रणयति पुरा लब्धसाहारनामा प्रेमानन्दं तब नयनयोरौपनन्दो निवासः । जंघालेन क्षितिपतिपुरीं स्यन्दनेनानुविन्दन् यषाहारं प्रियमकरवं हारि हैयङ्गवीनं ॥२८॥ गोपेन्द्रस्य ब्रजपरिसरे लब्धतुष्टिलभेवास् तां विख्यातां कलितमहिलाचारुहेलां रहेलां । यामासाद्य प्रहितमुरलीकाकलीतिकोहं सायं गोपीकुलमकरवं सामि नेपथ्यनइं ॥ २८ ॥ यच प्रीतानहमकरवं मित्रभावेन शावान् हारं हारं विदितसमयो वल्लवीनां दधीनि । शाखिव्रातः स खलु वलितः प्रीतशाराभिधस्ते देशः शं पथिषु रथिनो दारयिष्यत्युदार ॥ ३० ॥ सोयं रम्भानटनचटुलैः सेव्यमानो मरुद्भिः. कम्राशोकोत्तमसुमनसां निर्भरामोदधारी । पीयूषेण स्फुरितवसतिस्त्वामुदच्यङ्गुरुश्रीर् लोकातीतः किल मदयिता वल्लवेन्द्रस्य लोकः ॥ ३१ ॥ पश्यन्तोनां चकितचकितं लब्धसङ्गं शताओं मामुत्तुङ्ग्व्यसनविसरैः काममुन्मादितानां । तासां विद्युत्तरलवपुषां बलवीनां प्रपाताद् : विद्युत्कारी कथयति अनो दक्षिणां यस्य कक्षां ॥ ३२ ॥ .. ● Digit Red by Google