पृष्ठम्:काव्यसंग्रहः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उड्डवसन्देशः । वलीचिचं ब्रम्हगहरं तं ब्रजस्योपशल्ये कल्ये क्रीडा वनविहरसोत्कण्या गच्छतो मे । योदब्बत् कलवलयितैर्वेणुगीतै मृगासां तूर्णं राजीरजनिविरहव्याकुलानामहारि ॥ २२ ॥ श्रावण इसितमुकुलैः फुलगण्डस्थलानां दूरादृष्टिं स्फुटसुमनसां स्यन्दमे मुच्यतोनां । ते वैदग्धीपरिमलकिरो यत्र सीमन्तिनीनां सखुर्वासायलिविलसिता रुवलक्षाः कटाक्षाः ॥ २३ ॥ एघ श्रीमान् प्रसवति रवी माधवो राधिकायाः प्रेम स्थूलंकरणकुटिलालोकभङ्गीविलासः । इत्यौत्सुक्याचरयुवतिभिः स्मारितोदाममर्मा घर्माम्भोभिर्हसतमुहं यच चिचायितोमि ॥ २४ ॥ लोलास्वप्नो मम विजयते यच मागेन्द्रभोगे श्रीराधाङ्गीकृतपदयुगाम्भोजसंवाहनस्य । तच क्षीराम्बुधिपरिमलस्पईने वहस्से ग्रामे कामं ध्वजवति भने यद्धविश्रामसौख्यं ॥ २५ ॥ सोयं दधां मथनमिनदाकान्तदिकचकवालो घोषस्तोषं तब जनयिता योजनदंडचुम्बी । दिव्येनालं निखिलजगतीं सर्पिषा तर्पयन्ती भ्रातर्भूमा विलसति विधेर् गोमयी यत्र सृष्टिः ॥ २६ ॥ कक्षां लक्षावधिभिरभितः कासरीभिः परीतां तां सम्रइब्रजविजयिनीं शाल्मलास्यां भजेवाः hige: redby Google ३२७