पृष्ठम्:काव्यसंग्रहः.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ उड्डवसन्देशः । यत्रापूर्वं किमपि कलयाकतुर्मत्प्रभावाद् श्रामीराणां कुलमपि तथा गान्धिमीनन्दनोपि ॥ १६ ॥ यज्वानस्ते यदपि भवतो चिप्रिया हेलनाम्मे नमस्तेषां तदपि भवमहाररयां जिहीथाः । गायन्तीनां मदनुचरितं तत्र विप्राङ्गनानाम् आलोकाय स्पृहयसि न चेदध्वभावैर्जितोसि ॥ १७ ॥ तविख्यातं स्फुटविष्टपिन मण्डलेनाभिपूर्ण तूर्णं गच्छेरुपपुरिपुरः कोटिकास्वं प्रदेशं । यच प्राप्ते मयि विकिरती नेत्रमुद्यानपाली शालीनापि प्रकटितभुजा मूलमल्यं अहास ॥१८॥ इत्यं कान्वा पुरपरिसरान् याहि सट्टीकरास्वं पट्टीभूतं भ्रमरम्हपतेः पुष्मितारण्यमारात् । श्रीदामानं सुभग गरुडीकृत्य यथाधिरूढः क्रीडाकारी दधदुरुभुजां दादशाहं वसामि ॥ १८ ॥ मुग्धे श्यामः कलयति युषा पश्य मामेव नत्वाम् इत्युल्लासैरहमहमिकां सर्वतः कुर्वतीभिः । यानालम्बी सरखनयनालोकमैत्रीभराणां ग्रामीणाभिर् युवतिभिरहं यत्र पाजीकृतोस्मि ॥ २० ॥ मुञ्चन् सव्ये वहलवहुलां काननस्योपशव्यं तच्चतुङ्गं हृदपरिसरं दक्षिणे कालियस्य । फुल्लाभित्वं पिहितमिहिरथोतमन्तर्खताभिर् धीराध्वानं विमलसरसीराजिभाजं भजेथाः ॥ २१ ॥ Google Digized by 1