पृष्ठम्:काव्यसंग्रहः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उच्चवसन्देशः । भ्रातर्नन्दीश्वरगिरिमितो यास्यतस्ते विदूरं पन्याः श्रीमानयम कुटिलः कथ्यते पथ्यरूपी । प्रीये सद्यस्त्वयि निपतिते गोकुलानन्दसिन्धौ सन्तस्तुष्टे सुहृदि हि निजां तुष्टिमेवामनन्ति ॥ ११॥ अग्रे गौरीपतिमनुसरेः पत्तनान्तर्वसन्तं गोकर्णास्वं व्यसनजलधौ कर्णधार नराणां । यस्याभ्यर्णे सह रविजया सङ्गमो जङ्गमानाम् आविष्कुर्वन्त्रभिमतधुरा धीर सारस्वतोस्ति ॥ १२ ॥ आरूढस्ते नयनपदवीं तन्निधन्यासिसोयं गोपीनभं करलमुरलीकाकलीक: बलावान् । इत्यालापस्फुरितवदनैर्यच नारीकदम्बर हग्भङ्गीभिः प्रथममथुरासङ्गमे चुम्बितोस्मि ॥ १३ ॥ तस्मादन्तर्विरचितपरानन्दपूराददूरां याहि प्रीत्या सपदि पदवीमम्बिका काननस्य । यत्रानन्दोत्सवमकरवं सर्पतः सर्पताया नन्दं विद्याधरमपि पुरामोचयन् वल्लवीनां ॥ १४ ॥ भूयोभित्वं किल कुवलयापीडदन्तावघातैर् एतां निम्नोन्नतपरिसरां स्यन्दने वर्तमानः । मुश्चोत्तुङ्ग मिहिरदुहितुर् धीरतीरान्तभूमिं मन्दाक्रान्तां न खोलु पदवों साधवः शीलयन्ति ॥ १५ ॥ मुश्वासव्ये विहगरुचिरं किश्चिदस्मादुच राजत्तीरं नवसुमनसां राजिभिस्तीर्थराजं । Google ३२५