पृष्ठम्:काव्यसंग्रहः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उच्चवसन्देशः । सान्द्रीभूतैर्नषषिटपिनां पुष्पितानां वितामैर् लक्ष्मीवत्तां दधति मथुरापत्तने दत्तनेचः । कृष्णः क्रीडाभवनवडभीमूर्ति विश्वोतमानो दथ्यौ सद्यस्तरल हृदयो गोकुलारण्यमैत्रीं ॥ १ ॥ श्वासोल्लासैरथ तरलितस्थूलनालीकमाल: कुर्वन् पूर्णा मयमपयसां चक्रवाणैः प्रनालीः । स्मारं स्मारं प्रणयनिविडां वल्लवीकेलिलक्ष्म दीर्घोत्कण्ठाजटिल हृदयस्तष चिचायितोभूत् ॥ २॥ अन्तःखान्ते क्षणमथ परामृष्य पाराभिखाती कष्टाम्भोधेर्भवनशिखरे कुट्टिमान्तर्निविष्टः । सोत्कण्ठोभूदभिमतकथां संशितुं कंसभेदी नेदिष्ठाय प्रणयलहरीवडवाग् उहवाय ॥ ३॥ त्वं सर्वेषां मम गुणमिधे वान्धवानां प्रधानं त्वत्तो मन्त्रैः श्रियमबिचलां यादवाः साधयन्ति । इत्या श्वासादभिमतविधौ कामये त्यां नियोक् न्यस्तः साधीयसि सफलतामर्थभारी हि धत्ते ॥ ४ ॥ संरम्भेण क्षितिपतिगिरां लम्भिते गर्वितानां वृन्दारण्यामयि मधुपुरी गान्धिनीनन्दनेन । Google Digi: zed by ३२३