पृष्ठम्:काव्यसंग्रहः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाणक्यशतकं । इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥ १०८॥. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किं । लोचनाम्यां विहीनस्य दर्पणः किं करिष्यति ॥ १०८॥ किं करिष्यन्ति वक्तारः श्रोता यच न विद्यते । नमक्षपणके देशे रजकः किं करिष्यति ॥ ११० ॥ इति श्रीचालकाशतकं समाप्तं । ३२२ by Google Digi: red by 1