पृष्ठम्:काव्यसंग्रहः.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाणक्यप्तकं । विषं चंक्रमणं राचौ विषं राज्ञोऽनुकूलता। विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥ ९७॥ दुरधीता विषं विद्या अजीर्णे भोजनं विषं । विषं गोडी दरिद्रस्य ब्रहस्थ तरुखी विषं ॥८८॥ प्रदोषे निहतः पन्थाः पतिता निहताः स्त्रियः । वीजं इतं क्षेषं भृत्यदोषाद् इतः प्रभुः ॥ १८ ॥ इतमश्रोचियं श्राद्धं इतो यज्ञस्वदक्षिणः । इता रूपवती वंध्या इतं सैन्यमनायकं ॥१०० ।। वेदवेदाङ्गतत्त्वज्ञो अपहोमपरायणः । आशीर्वादवचोयुक्त एष राजपुरोहितः ॥१०१ ॥ कुलशीलगुणोपेतः सर्वधर्मपरायणः । प्रवीणः प्रेषणाध्यक्षो धर्माध्यक्षो विधीयते ॥१०२ ॥ आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः । आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥१०३ ॥ सक्तदुक्तग्गृहीतार्थो लघुइस्तो जिताक्षरः । सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥ १०४ ॥ समस्तनीतिशास्त्रज्ञो वाहने पूजितश्रमः । शौर्यवीर्यगुणोपेतः सेनाध्यक्षो विधीयते ॥१०५ ॥ मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः । धीरो यथोक्तवादी च एष दूतो विधीयते ॥ १४६ ॥ पुत्रपौत्रगुणोपेतः शास्त्री मिष्टपाचकः । शूरच कठिनञ्चैव सूपकार: स उच्यते ॥१०७ ॥ २ क Digized by Google ३२१