पृष्ठम्:काव्यसंग्रहः.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ चाखका शतकं । सद्यो मांसं नवाबन्ध वाला स्त्री हीरभोजनं । घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट् ॥ ६५ ॥ सिंहादेकं वकादेकं षट् शुनस्त्रीणि गर्दभात् । वायसात् पञ्च शिक्षेञ्च चत्वारि कुक्कुटादपि ॥ ६६ ॥ प्रभूतमल्प कार्यं वा यो नरः कर्तुमिच्छति । सर्वारम्भेन तत् कुर्यात् सिंहादेकं प्रकीर्तितं ॥ ६७ ॥ सर्वेन्द्रियाणि संयम्य वकवत् पतितो जनः । कालदेशोपपन्नानि सर्वकार्याणि साधयेत् ॥ ६८ ॥ बज्राशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तञ्च शूरव ज्ञातव्याः षट् शुनो गुणाः ॥ ६८ ॥ विश्रामं वारं शीतोष्णच न विन्दति । ससन्तोषस्तथा नित्यं नीणि शिक्षेत गर्दभात् ॥ ७० ॥ गूढमैथुनधर्मच काले काले च संग्रहं । अप्रमादमनालस्यं चतुः शिक्षेत वायसात् ॥ ७१ ॥ युद्धच प्रातरुत्यानं भोजनं सह वन्धुभिः । स्त्रियमापडतां रक्षेचतुः शिक्षेत कुक्कुटात् ॥ ७२ ॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनां । को विदेशः सविधानां कः परः प्रियवादिनां ॥ ७३ ॥ कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदां मार्गो येनेष्टं तेन गम्यतां ॥ ७४ ॥ नच विद्यासमो बन्धुर्न च व्याधिसमो रिपुः । न चापत्यसमः खेहो नच दैवात् परं बलं ॥ ७५ by Google Digized by ।