पृष्ठम्:काव्यसंग्रहः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० मेघदूतास्यं । आ कैलासाडिसकिसलय छेद पाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिंग्य शैल वंद्यैः पुंसां रघुपतिपदै रंकितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य नेहव्यक्तिस्थिरविरहवं मुञ्चतो वाध्यमुष्यं ॥ १२ ॥ मार्गं तावत् ऋणु कथयतस्त्वत्प्रयाणानुरूपं सन्देशं मे सदनु जलद श्रोष्यसि श्रोचपेयं । खिन्नः खिम्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥ १३ ॥ अद्रेः शृङ्गं हरति पवनः किंखिदित्युमुखिभिर् दृष्टोच्छ्रायचकितचकितं मुग्धसिवाङ्गनाभिः । स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिचरन् स्थूलहस्तावलेपान् ॥ १४ ॥ रत्नच्छायाव्यतिकरइव प्रेक्ष्यमेतत् पुरस्तात् वल्मीकाग्रात प्रभवति धनुःखंडमाखंडलस्य । येन श्यामं बपुरतितरां कान्तिमालप्यते ते वर्हेखेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥ त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः प्रोतिस्निग्धै र्जनपदवधूलोचनैः पीयमानः । सद्यः सीरोत्कषणसुरभिक्षेषमारुच्यमाणं किञ्चित् पश्चात् व्रज लघुगतिः किच्चिदेवोत्तरेण ॥ १६ ॥ Digized by Google