पृष्ठम्:काव्यसंग्रहः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं ।

१९

जातं वंशे भुवनविदिते पुष्करावर्त्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।

तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

सन्तप्तान् त्वमसि शूरणं ततू पयोद प्रीयायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यझेश्वराणां

वाच्चोद्यानस्थितहरशिरश्वन्द्रिकाधौतइम्या ॥ ७ ॥

सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः ॥ ९ ॥ ताच्चावश्यं दिवसगणनातत्परामेकपत्नीम्

श्रव्थापत्नामविइतगति द्रक्ष्यसि भ्रातृजायां । श्राशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥

कर्तुं यच्च प्रभवति महीमुच्छिलींभ्रातपचां तत् श्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।