पृष्ठम्:काव्यसंग्रहः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेघदूताख्यं । कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षञ्चके जनकतनयास्त्रानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वम़कीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ तस्य स्थित्वा कथमपि पुरः केतकाधान हेत रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनो ऽप्यन्ययावृत्ति चेतः कंठाश्लेषिप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनायें जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिं । स प्रत्यग्रैः कुटजकुसुमैः कल्पितघीय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥ धूमज्योतिः सलिलमरुतां सन्निपातः व मेघः सन्देशार्थाः च पटकरणेः प्राणिभिः प्रापणीयाः । इत्योत्सुक्यादपरिंगणयन् गुह्यकस्तं ययाचे कामातीहि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥ Digi: zed by Google